B 540-17 Pratyaṅgirāstotra

Manuscript culture infobox

Filmed in: B 540/17
Title: Pratyaṅgirāstotra
Dimensions: 23.5 x 6.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1638
Remarks:

Reel No. B 540/17

Inventory No. 55263

Title Pratyaṅgirāstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 6.5 cm

Binding Hole

Folios 5

Lines per Folio 6

Foliation figures in the middle hand margin on the verso

Place of Deposit NAK

Accession No. 1/1638

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīkālasaṃkalpyai(!) ||

śrī īśvara uvāca ||

aiṁ khraṁ namastu te mahāmāye dehātīte niraṃjane |
pratyaṃgirājagaddhātrir rājalakṣmī namas tu te ||

varṇṇadehā mahāgaurī sādhakecchāprava[t]ttake |
pade pade mahārambhā parāsiddhisamucchitā ||

tatvadehāsthitā devi sādhakānugrahā smṛtā |
mahākuṇḍalinī bhitvā sahasradalabhedinī || (fol. 1r1–4)

End

yaṃ yaṃ cintayete kāmaṃ taṃ taṃ sidhyati nānyathā ||
satyaṃ satyaṃ mahādevī kārike tatsamo na hi ||

a[r]ddjarātre samutthāya dīpaprakṣalite niśi
pa‥ne stotram etan tu sarvvavintitasiddhidaṃ ||

puraśca[r]yyā vine(!) naiva stotramātreṇa sidhyate |
maṇḍale pratimā‥ vā maṇḍalāśrapaṭhed yati [ḥ] |

idaṃ mahā‥prāk ‥ cintitārthasiddhidaṃ |
nānyadevaratā yāntu ‥deyan tu kadācana

dātavyaṃ bhaktiśaktāya kūladikṣāratāya ca |
anyathā patanaṃ yānti ityājñā parameśvarī || (fol. 5r4–5v4)

Colophon

iti śrītridaśaḍāmare pratyaṃgirādevyā māhā‥stava samāptaḥ ||    || oṁ namaḥ śrīsiddhilakṣmyai ||

aisā vācya vijayate saṃpūrṇakāmapradā
saṃsārā navayo na bhāvapalamāṃ sarvāṇi hantā śivā ||

śrīsarvaṃ navadhṛtyamaṃgalagatā sānandasiddhi (fol. 5v4–6)

Microfilm Details

Reel No. B 540/17

Date of Filming 08-11-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 27-01-2011