B 540-17 Pratyaṅgirāstotra
Manuscript culture infobox
Filmed in: B 540/17
Title: Pratyaṅgirāstotra
Dimensions: 23.5 x 6.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1638
Remarks:
Reel No. B 540/17
Inventory No. 55263
Title Pratyaṅgirāstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 6.5 cm
Binding Hole
Folios 5
Lines per Folio 6
Foliation figures in the middle hand margin on the verso
Place of Deposit NAK
Accession No. 1/1638
Manuscript Features
Excerpts
Beginning
❖ oṁ namaḥ śrīkālasaṃkalpyai(!) ||
śrī īśvara uvāca ||
aiṁ khraṁ namastu te mahāmāye dehātīte niraṃjane |
pratyaṃgirājagaddhātrir rājalakṣmī namas tu te ||
varṇṇadehā mahāgaurī sādhakecchāprava[t]ttake |
pade pade mahārambhā parāsiddhisamucchitā ||
tatvadehāsthitā devi sādhakānugrahā smṛtā |
mahākuṇḍalinī bhitvā sahasradalabhedinī || (fol. 1r1–4)
End
yaṃ yaṃ cintayete kāmaṃ taṃ taṃ sidhyati nānyathā ||
satyaṃ satyaṃ mahādevī kārike tatsamo na hi ||
a[r]ddjarātre samutthāya dīpaprakṣalite niśi
pa‥ne stotram etan tu sarvvavintitasiddhidaṃ ||
puraśca[r]yyā vine(!) naiva stotramātreṇa sidhyate |
maṇḍale pratimā‥ vā maṇḍalāśrapaṭhed yati [ḥ] |
idaṃ mahā‥prāk ‥ cintitārthasiddhidaṃ |
nānyadevaratā yāntu ‥deyan tu kadācana
dātavyaṃ bhaktiśaktāya kūladikṣāratāya ca |
anyathā patanaṃ yānti ityājñā parameśvarī || (fol. 5r4–5v4)
Colophon
iti śrītridaśaḍāmare pratyaṃgirādevyā māhā‥stava samāptaḥ || || oṁ namaḥ śrīsiddhilakṣmyai ||
aisā vācya vijayate saṃpūrṇakāmapradā
saṃsārā navayo na bhāvapalamāṃ sarvāṇi hantā śivā ||
śrīsarvaṃ navadhṛtyamaṃgalagatā sānandasiddhi (fol. 5v4–6)
Microfilm Details
Reel No. B 540/17
Date of Filming 08-11-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 27-01-2011